त्यक्तव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
সম্বোধন
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
দ্বিতীয়া
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
তৃতীয়া
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
চতুর্থী
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
পঞ্চমী
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
ষষ্ঠী
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
সপ্তমী
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
সম্বোধন
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
দ্বিতীয়া
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
তৃতীয়া
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
চতুর্থী
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
পঞ্চমী
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
ষষ্ঠী
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
সপ্তমী
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु


অন্যান্য