Declension of त्यक्तव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
Vocative
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
Accusative
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
Instrumental
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
Dative
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
Ablative
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
Genitive
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
Locative
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु
 
Sing.
Dual
Plu.
Nomin.
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
Vocative
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
Accus.
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
Instrum.
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
Dative
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
Ablative
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
Genitive
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
Locative
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु


Others