तोसितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तोसितव्यः
तोसितव्यौ
तोसितव्याः
సంబోధన
तोसितव्य
तोसितव्यौ
तोसितव्याः
ద్వితీయా
तोसितव्यम्
तोसितव्यौ
तोसितव्यान्
తృతీయా
तोसितव्येन
तोसितव्याभ्याम्
तोसितव्यैः
చతుర్థీ
तोसितव्याय
तोसितव्याभ्याम्
तोसितव्येभ्यः
పంచమీ
तोसितव्यात् / तोसितव्याद्
तोसितव्याभ्याम्
तोसितव्येभ्यः
షష్ఠీ
तोसितव्यस्य
तोसितव्ययोः
तोसितव्यानाम्
సప్తమీ
तोसितव्ये
तोसितव्ययोः
तोसितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तोसितव्यः
तोसितव्यौ
तोसितव्याः
సంబోధన
तोसितव्य
तोसितव्यौ
तोसितव्याः
ద్వితీయా
तोसितव्यम्
तोसितव्यौ
तोसितव्यान्
తృతీయా
तोसितव्येन
तोसितव्याभ्याम्
तोसितव्यैः
చతుర్థీ
तोसितव्याय
तोसितव्याभ्याम्
तोसितव्येभ्यः
పంచమీ
तोसितव्यात् / तोसितव्याद्
तोसितव्याभ्याम्
तोसितव्येभ्यः
షష్ఠీ
तोसितव्यस्य
तोसितव्ययोः
तोसितव्यानाम्
సప్తమీ
तोसितव्ये
तोसितव्ययोः
तोसितव्येषु


ఇతరులు