तोसितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
तोसितव्यः
तोसितव्यौ
तोसितव्याः
সম্বোধন
तोसितव्य
तोसितव्यौ
तोसितव्याः
দ্বিতীয়া
तोसितव्यम्
तोसितव्यौ
तोसितव्यान्
তৃতীয়া
तोसितव्येन
तोसितव्याभ्याम्
तोसितव्यैः
চতুর্থী
तोसितव्याय
तोसितव्याभ्याम्
तोसितव्येभ्यः
পঞ্চমী
तोसितव्यात् / तोसितव्याद्
तोसितव्याभ्याम्
तोसितव्येभ्यः
ষষ্ঠী
तोसितव्यस्य
तोसितव्ययोः
तोसितव्यानाम्
সপ্তমী
तोसितव्ये
तोसितव्ययोः
तोसितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
तोसितव्यः
तोसितव्यौ
तोसितव्याः
সম্বোধন
तोसितव्य
तोसितव्यौ
तोसितव्याः
দ্বিতীয়া
तोसितव्यम्
तोसितव्यौ
तोसितव्यान्
তৃতীয়া
तोसितव्येन
तोसितव्याभ्याम्
तोसितव्यैः
চতুর্থী
तोसितव्याय
तोसितव्याभ्याम्
तोसितव्येभ्यः
পঞ্চমী
तोसितव्यात् / तोसितव्याद्
तोसितव्याभ्याम्
तोसितव्येभ्यः
ষষ্ঠী
तोसितव्यस्य
तोसितव्ययोः
तोसितव्यानाम्
সপ্তমী
तोसितव्ये
तोसितव्ययोः
तोसितव्येषु


অন্যান্য