Declension of तोसितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तोसितव्यः
तोसितव्यौ
तोसितव्याः
Vocative
तोसितव्य
तोसितव्यौ
तोसितव्याः
Accusative
तोसितव्यम्
तोसितव्यौ
तोसितव्यान्
Instrumental
तोसितव्येन
तोसितव्याभ्याम्
तोसितव्यैः
Dative
तोसितव्याय
तोसितव्याभ्याम्
तोसितव्येभ्यः
Ablative
तोसितव्यात् / तोसितव्याद्
तोसितव्याभ्याम्
तोसितव्येभ्यः
Genitive
तोसितव्यस्य
तोसितव्ययोः
तोसितव्यानाम्
Locative
तोसितव्ये
तोसितव्ययोः
तोसितव्येषु
 
Sing.
Dual
Plu.
Nomin.
तोसितव्यः
तोसितव्यौ
तोसितव्याः
Vocative
तोसितव्य
तोसितव्यौ
तोसितव्याः
Accus.
तोसितव्यम्
तोसितव्यौ
तोसितव्यान्
Instrum.
तोसितव्येन
तोसितव्याभ्याम्
तोसितव्यैः
Dative
तोसितव्याय
तोसितव्याभ्याम्
तोसितव्येभ्यः
Ablative
तोसितव्यात् / तोसितव्याद्
तोसितव्याभ्याम्
तोसितव्येभ्यः
Genitive
तोसितव्यस्य
तोसितव्ययोः
तोसितव्यानाम्
Locative
तोसितव्ये
तोसितव्ययोः
तोसितव्येषु


Others