Declension of तोलयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तोलयितव्यः
तोलयितव्यौ
तोलयितव्याः
Vocative
तोलयितव्य
तोलयितव्यौ
तोलयितव्याः
Accusative
तोलयितव्यम्
तोलयितव्यौ
तोलयितव्यान्
Instrumental
तोलयितव्येन
तोलयितव्याभ्याम्
तोलयितव्यैः
Dative
तोलयितव्याय
तोलयितव्याभ्याम्
तोलयितव्येभ्यः
Ablative
तोलयितव्यात् / तोलयितव्याद्
तोलयितव्याभ्याम्
तोलयितव्येभ्यः
Genitive
तोलयितव्यस्य
तोलयितव्ययोः
तोलयितव्यानाम्
Locative
तोलयितव्ये
तोलयितव्ययोः
तोलयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
तोलयितव्यः
तोलयितव्यौ
तोलयितव्याः
Vocative
तोलयितव्य
तोलयितव्यौ
तोलयितव्याः
Accus.
तोलयितव्यम्
तोलयितव्यौ
तोलयितव्यान्
Instrum.
तोलयितव्येन
तोलयितव्याभ्याम्
तोलयितव्यैः
Dative
तोलयितव्याय
तोलयितव्याभ्याम्
तोलयितव्येभ्यः
Ablative
तोलयितव्यात् / तोलयितव्याद्
तोलयितव्याभ्याम्
तोलयितव्येभ्यः
Genitive
तोलयितव्यस्य
तोलयितव्ययोः
तोलयितव्यानाम्
Locative
तोलयितव्ये
तोलयितव्ययोः
तोलयितव्येषु


Others