तोत्तव्या శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
సంబోధన
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
ద్వితీయా
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
తృతీయా
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
చతుర్థీ
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
పంచమీ
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
షష్ఠీ
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
సప్తమీ
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
సంబోధన
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
ద్వితీయా
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
తృతీయా
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
చతుర్థీ
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
పంచమీ
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
షష్ఠీ
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
సప్తమీ
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु


ఇతరులు