Declension of तोत्तव्या

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
Vocative
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
Accusative
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
Instrumental
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
Dative
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
Ablative
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
Genitive
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
Locative
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु
 
Sing.
Dual
Plu.
Nomin.
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
Vocative
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
Accus.
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
Instrum.
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
Dative
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
Ablative
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
Genitive
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
Locative
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु


Others