तोडितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तोडितव्यः
तोडितव्यौ
तोडितव्याः
సంబోధన
तोडितव्य
तोडितव्यौ
तोडितव्याः
ద్వితీయా
तोडितव्यम्
तोडितव्यौ
तोडितव्यान्
తృతీయా
तोडितव्येन
तोडितव्याभ्याम्
तोडितव्यैः
చతుర్థీ
तोडितव्याय
तोडितव्याभ्याम्
तोडितव्येभ्यः
పంచమీ
तोडितव्यात् / तोडितव्याद्
तोडितव्याभ्याम्
तोडितव्येभ्यः
షష్ఠీ
तोडितव्यस्य
तोडितव्ययोः
तोडितव्यानाम्
సప్తమీ
तोडितव्ये
तोडितव्ययोः
तोडितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तोडितव्यः
तोडितव्यौ
तोडितव्याः
సంబోధన
तोडितव्य
तोडितव्यौ
तोडितव्याः
ద్వితీయా
तोडितव्यम्
तोडितव्यौ
तोडितव्यान्
తృతీయా
तोडितव्येन
तोडितव्याभ्याम्
तोडितव्यैः
చతుర్థీ
तोडितव्याय
तोडितव्याभ्याम्
तोडितव्येभ्यः
పంచమీ
तोडितव्यात् / तोडितव्याद्
तोडितव्याभ्याम्
तोडितव्येभ्यः
షష్ఠీ
तोडितव्यस्य
तोडितव्ययोः
तोडितव्यानाम्
సప్తమీ
तोडितव्ये
तोडितव्ययोः
तोडितव्येषु


ఇతరులు