तैर्थ्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
तैर्थ्यः
तैर्थ्यौ
तैर्थ्याः
সম্বোধন
तैर्थ्य
तैर्थ्यौ
तैर्थ्याः
দ্বিতীয়া
तैर्थ्यम्
तैर्थ्यौ
तैर्थ्यान्
তৃতীয়া
तैर्थ्येन
तैर्थ्याभ्याम्
तैर्थ्यैः
চতুর্থী
तैर्थ्याय
तैर्थ्याभ्याम्
तैर्थ्येभ्यः
পঞ্চমী
तैर्थ्यात् / तैर्थ्याद्
तैर्थ्याभ्याम्
तैर्थ्येभ्यः
ষষ্ঠী
तैर्थ्यस्य
तैर्थ्ययोः
तैर्थ्यानाम्
সপ্তমী
तैर्थ्ये
तैर्थ्ययोः
तैर्थ्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
तैर्थ्यः
तैर्थ्यौ
तैर्थ्याः
সম্বোধন
तैर्थ्य
तैर्थ्यौ
तैर्थ्याः
দ্বিতীয়া
तैर्थ्यम्
तैर्थ्यौ
तैर्थ्यान्
তৃতীয়া
तैर्थ्येन
तैर्थ्याभ्याम्
तैर्थ्यैः
চতুর্থী
तैर्थ्याय
तैर्थ्याभ्याम्
तैर्थ्येभ्यः
পঞ্চমী
तैर्थ्यात् / तैर्थ्याद्
तैर्थ्याभ्याम्
तैर्थ्येभ्यः
ষষ্ঠী
तैर्थ्यस्य
तैर्थ्ययोः
तैर्थ्यानाम्
সপ্তমী
तैर्थ्ये
तैर्थ्ययोः
तैर्थ्येषु