तेवित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तेवितः
तेवितौ
तेविताः
సంబోధన
तेवित
तेवितौ
तेविताः
ద్వితీయా
तेवितम्
तेवितौ
तेवितान्
తృతీయా
तेवितेन
तेविताभ्याम्
तेवितैः
చతుర్థీ
तेविताय
तेविताभ्याम्
तेवितेभ्यः
పంచమీ
तेवितात् / तेविताद्
तेविताभ्याम्
तेवितेभ्यः
షష్ఠీ
तेवितस्य
तेवितयोः
तेवितानाम्
సప్తమీ
तेविते
तेवितयोः
तेवितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तेवितः
तेवितौ
तेविताः
సంబోధన
तेवित
तेवितौ
तेविताः
ద్వితీయా
तेवितम्
तेवितौ
तेवितान्
తృతీయా
तेवितेन
तेविताभ्याम्
तेवितैः
చతుర్థీ
तेविताय
तेविताभ्याम्
तेवितेभ्यः
పంచమీ
तेवितात् / तेविताद्
तेविताभ्याम्
तेवितेभ्यः
షష్ఠీ
तेवितस्य
तेवितयोः
तेवितानाम्
సప్తమీ
तेविते
तेवितयोः
तेवितेषु


ఇతరులు