Declension of तेवित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तेवितः
तेवितौ
तेविताः
Vocative
तेवित
तेवितौ
तेविताः
Accusative
तेवितम्
तेवितौ
तेवितान्
Instrumental
तेवितेन
तेविताभ्याम्
तेवितैः
Dative
तेविताय
तेविताभ्याम्
तेवितेभ्यः
Ablative
तेवितात् / तेविताद्
तेविताभ्याम्
तेवितेभ्यः
Genitive
तेवितस्य
तेवितयोः
तेवितानाम्
Locative
तेविते
तेवितयोः
तेवितेषु
 
Sing.
Dual
Plu.
Nomin.
तेवितः
तेवितौ
तेविताः
Vocative
तेवित
तेवितौ
तेविताः
Accus.
तेवितम्
तेवितौ
तेवितान्
Instrum.
तेवितेन
तेविताभ्याम्
तेवितैः
Dative
तेविताय
तेविताभ्याम्
तेवितेभ्यः
Ablative
तेवितात् / तेविताद्
तेविताभ्याम्
तेवितेभ्यः
Genitive
तेवितस्य
तेवितयोः
तेवितानाम्
Locative
तेविते
तेवितयोः
तेवितेषु


Others