तेवमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तेवमानः
तेवमानौ
तेवमानाः
సంబోధన
तेवमान
तेवमानौ
तेवमानाः
ద్వితీయా
तेवमानम्
तेवमानौ
तेवमानान्
తృతీయా
तेवमानेन
तेवमानाभ्याम्
तेवमानैः
చతుర్థీ
तेवमानाय
तेवमानाभ्याम्
तेवमानेभ्यः
పంచమీ
तेवमानात् / तेवमानाद्
तेवमानाभ्याम्
तेवमानेभ्यः
షష్ఠీ
तेवमानस्य
तेवमानयोः
तेवमानानाम्
సప్తమీ
तेवमाने
तेवमानयोः
तेवमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तेवमानः
तेवमानौ
तेवमानाः
సంబోధన
तेवमान
तेवमानौ
तेवमानाः
ద్వితీయా
तेवमानम्
तेवमानौ
तेवमानान्
తృతీయా
तेवमानेन
तेवमानाभ्याम्
तेवमानैः
చతుర్థీ
तेवमानाय
तेवमानाभ्याम्
तेवमानेभ्यः
పంచమీ
तेवमानात् / तेवमानाद्
तेवमानाभ्याम्
तेवमानेभ्यः
షష్ఠీ
तेवमानस्य
तेवमानयोः
तेवमानानाम्
సప్తమీ
तेवमाने
तेवमानयोः
तेवमानेषु


ఇతరులు