Declension of तेवमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तेवमानः
तेवमानौ
तेवमानाः
Vocative
तेवमान
तेवमानौ
तेवमानाः
Accusative
तेवमानम्
तेवमानौ
तेवमानान्
Instrumental
तेवमानेन
तेवमानाभ्याम्
तेवमानैः
Dative
तेवमानाय
तेवमानाभ्याम्
तेवमानेभ्यः
Ablative
तेवमानात् / तेवमानाद्
तेवमानाभ्याम्
तेवमानेभ्यः
Genitive
तेवमानस्य
तेवमानयोः
तेवमानानाम्
Locative
तेवमाने
तेवमानयोः
तेवमानेषु
 
Sing.
Dual
Plu.
Nomin.
तेवमानः
तेवमानौ
तेवमानाः
Vocative
तेवमान
तेवमानौ
तेवमानाः
Accus.
तेवमानम्
तेवमानौ
तेवमानान्
Instrum.
तेवमानेन
तेवमानाभ्याम्
तेवमानैः
Dative
तेवमानाय
तेवमानाभ्याम्
तेवमानेभ्यः
Ablative
तेवमानात् / तेवमानाद्
तेवमानाभ्याम्
तेवमानेभ्यः
Genitive
तेवमानस्य
तेवमानयोः
तेवमानानाम्
Locative
तेवमाने
तेवमानयोः
तेवमानेषु


Others