तेजयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
సంబోధన
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
ద్వితీయా
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
తృతీయా
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
చతుర్థీ
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
పంచమీ
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
షష్ఠీ
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
సప్తమీ
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
సంబోధన
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
ద్వితీయా
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
తృతీయా
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
చతుర్థీ
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
పంచమీ
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
షష్ఠీ
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
సప్తమీ
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु


ఇతరులు