तेजयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
সম্বোধন
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
দ্বিতীয়া
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
তৃতীয়া
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
চতুর্থী
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
পঞ্চমী
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
ষষ্ঠী
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
সপ্তমী
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
সম্বোধন
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
দ্বিতীয়া
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
তৃতীয়া
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
চতুর্থী
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
পঞ্চমী
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
ষষ্ঠী
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
সপ্তমী
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु


অন্যান্য