Declension of तेजयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
Vocative
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
Accusative
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
Instrumental
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
Dative
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
Ablative
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
Genitive
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
Locative
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
Vocative
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
Accus.
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
Instrum.
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
Dative
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
Ablative
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
Genitive
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
Locative
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु


Others