तृहित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तृहितः
तृहितौ
तृहिताः
సంబోధన
तृहित
तृहितौ
तृहिताः
ద్వితీయా
तृहितम्
तृहितौ
तृहितान्
తృతీయా
तृहितेन
तृहिताभ्याम्
तृहितैः
చతుర్థీ
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
పంచమీ
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
షష్ఠీ
तृहितस्य
तृहितयोः
तृहितानाम्
సప్తమీ
तृहिते
तृहितयोः
तृहितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तृहितः
तृहितौ
तृहिताः
సంబోధన
तृहित
तृहितौ
तृहिताः
ద్వితీయా
तृहितम्
तृहितौ
तृहितान्
తృతీయా
तृहितेन
तृहिताभ्याम्
तृहितैः
చతుర్థీ
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
పంచమీ
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
షష్ఠీ
तृहितस्य
तृहितयोः
तृहितानाम्
సప్తమీ
तृहिते
तृहितयोः
तृहितेषु


ఇతరులు