तृहित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
तृहितः
तृहितौ
तृहिताः
সম্বোধন
तृहित
तृहितौ
तृहिताः
দ্বিতীয়া
तृहितम्
तृहितौ
तृहितान्
তৃতীয়া
तृहितेन
तृहिताभ्याम्
तृहितैः
চতুর্থী
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
পঞ্চমী
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
ষষ্ঠী
तृहितस्य
तृहितयोः
तृहितानाम्
সপ্তমী
तृहिते
तृहितयोः
तृहितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
तृहितः
तृहितौ
तृहिताः
সম্বোধন
तृहित
तृहितौ
तृहिताः
দ্বিতীয়া
तृहितम्
तृहितौ
तृहितान्
তৃতীয়া
तृहितेन
तृहिताभ्याम्
तृहितैः
চতুর্থী
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
পঞ্চমী
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
ষষ্ঠী
तृहितस्य
तृहितयोः
तृहितानाम्
সপ্তমী
तृहिते
तृहितयोः
तृहितेषु


অন্যান্য