Declension of तृहित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तृहितः
तृहितौ
तृहिताः
Vocative
तृहित
तृहितौ
तृहिताः
Accusative
तृहितम्
तृहितौ
तृहितान्
Instrumental
तृहितेन
तृहिताभ्याम्
तृहितैः
Dative
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
Ablative
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
Genitive
तृहितस्य
तृहितयोः
तृहितानाम्
Locative
तृहिते
तृहितयोः
तृहितेषु
 
Sing.
Dual
Plu.
Nomin.
तृहितः
तृहितौ
तृहिताः
Vocative
तृहित
तृहितौ
तृहिताः
Accus.
तृहितम्
तृहितौ
तृहितान्
Instrum.
तृहितेन
तृहिताभ्याम्
तृहितैः
Dative
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
Ablative
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
Genitive
तृहितस्य
तृहितयोः
तृहितानाम्
Locative
तृहिते
तृहितयोः
तृहितेषु


Others