तृषित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तृषितः
तृषितौ
तृषिताः
సంబోధన
तृषित
तृषितौ
तृषिताः
ద్వితీయా
तृषितम्
तृषितौ
तृषितान्
తృతీయా
तृषितेन
तृषिताभ्याम्
तृषितैः
చతుర్థీ
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
పంచమీ
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
షష్ఠీ
तृषितस्य
तृषितयोः
तृषितानाम्
సప్తమీ
तृषिते
तृषितयोः
तृषितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तृषितः
तृषितौ
तृषिताः
సంబోధన
तृषित
तृषितौ
तृषिताः
ద్వితీయా
तृषितम्
तृषितौ
तृषितान्
తృతీయా
तृषितेन
तृषिताभ्याम्
तृषितैः
చతుర్థీ
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
పంచమీ
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
షష్ఠీ
तृषितस्य
तृषितयोः
तृषितानाम्
సప్తమీ
तृषिते
तृषितयोः
तृषितेषु


ఇతరులు