तृषित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
तृषितः
तृषितौ
तृषिताः
সম্বোধন
तृषित
तृषितौ
तृषिताः
দ্বিতীয়া
तृषितम्
तृषितौ
तृषितान्
তৃতীয়া
तृषितेन
तृषिताभ्याम्
तृषितैः
চতুর্থী
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
পঞ্চমী
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
ষষ্ঠী
तृषितस्य
तृषितयोः
तृषितानाम्
সপ্তমী
तृषिते
तृषितयोः
तृषितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
तृषितः
तृषितौ
तृषिताः
সম্বোধন
तृषित
तृषितौ
तृषिताः
দ্বিতীয়া
तृषितम्
तृषितौ
तृषितान्
তৃতীয়া
तृषितेन
तृषिताभ्याम्
तृषितैः
চতুর্থী
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
পঞ্চমী
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
ষষ্ঠী
तृषितस्य
तृषितयोः
तृषितानाम्
সপ্তমী
तृषिते
तृषितयोः
तृषितेषु


অন্যান্য