Declension of तृषित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तृषितः
तृषितौ
तृषिताः
Vocative
तृषित
तृषितौ
तृषिताः
Accusative
तृषितम्
तृषितौ
तृषितान्
Instrumental
तृषितेन
तृषिताभ्याम्
तृषितैः
Dative
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
Ablative
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
Genitive
तृषितस्य
तृषितयोः
तृषितानाम्
Locative
तृषिते
तृषितयोः
तृषितेषु
 
Sing.
Dual
Plu.
Nomin.
तृषितः
तृषितौ
तृषिताः
Vocative
तृषित
तृषितौ
तृषिताः
Accus.
तृषितम्
तृषितौ
तृषितान्
Instrum.
तृषितेन
तृषिताभ्याम्
तृषितैः
Dative
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
Ablative
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
Genitive
तृषितस्य
तृषितयोः
तृषितानाम्
Locative
तृषिते
तृषितयोः
तृषितेषु


Others