तृम्पक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तृम्पकः
तृम्पकौ
तृम्पकाः
సంబోధన
तृम्पक
तृम्पकौ
तृम्पकाः
ద్వితీయా
तृम्पकम्
तृम्पकौ
तृम्पकान्
తృతీయా
तृम्पकेण
तृम्पकाभ्याम्
तृम्पकैः
చతుర్థీ
तृम्पकाय
तृम्पकाभ्याम्
तृम्पकेभ्यः
పంచమీ
तृम्पकात् / तृम्पकाद्
तृम्पकाभ्याम्
तृम्पकेभ्यः
షష్ఠీ
तृम्पकस्य
तृम्पकयोः
तृम्पकाणाम्
సప్తమీ
तृम्पके
तृम्पकयोः
तृम्पकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तृम्पकः
तृम्पकौ
तृम्पकाः
సంబోధన
तृम्पक
तृम्पकौ
तृम्पकाः
ద్వితీయా
तृम्पकम्
तृम्पकौ
तृम्पकान्
తృతీయా
तृम्पकेण
तृम्पकाभ्याम्
तृम्पकैः
చతుర్థీ
तृम्पकाय
तृम्पकाभ्याम्
तृम्पकेभ्यः
పంచమీ
तृम्पकात् / तृम्पकाद्
तृम्पकाभ्याम्
तृम्पकेभ्यः
షష్ఠీ
तृम्पकस्य
तृम्पकयोः
तृम्पकाणाम्
సప్తమీ
तृम्पके
तृम्पकयोः
तृम्पकेषु


ఇతరులు