तृणकीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तृणकीयः
तृणकीयौ
तृणकीयाः
సంబోధన
तृणकीय
तृणकीयौ
तृणकीयाः
ద్వితీయా
तृणकीयम्
तृणकीयौ
तृणकीयान्
తృతీయా
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
చతుర్థీ
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
పంచమీ
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
షష్ఠీ
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
సప్తమీ
तृणकीये
तृणकीययोः
तृणकीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तृणकीयः
तृणकीयौ
तृणकीयाः
సంబోధన
तृणकीय
तृणकीयौ
तृणकीयाः
ద్వితీయా
तृणकीयम्
तृणकीयौ
तृणकीयान्
తృతీయా
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
చతుర్థీ
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
పంచమీ
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
షష్ఠీ
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
సప్తమీ
तृणकीये
तृणकीययोः
तृणकीयेषु


ఇతరులు