तृणकीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
तृणकीयः
तृणकीयौ
तृणकीयाः
সম্বোধন
तृणकीय
तृणकीयौ
तृणकीयाः
দ্বিতীয়া
तृणकीयम्
तृणकीयौ
तृणकीयान्
তৃতীয়া
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
চতুর্থী
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
পঞ্চমী
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
ষষ্ঠী
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
সপ্তমী
तृणकीये
तृणकीययोः
तृणकीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
तृणकीयः
तृणकीयौ
तृणकीयाः
সম্বোধন
तृणकीय
तृणकीयौ
तृणकीयाः
দ্বিতীয়া
तृणकीयम्
तृणकीयौ
तृणकीयान्
তৃতীয়া
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
চতুর্থী
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
পঞ্চমী
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
ষষ্ঠী
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
সপ্তমী
तृणकीये
तृणकीययोः
तृणकीयेषु


অন্যান্য