Declension of तृणकीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तृणकीयः
तृणकीयौ
तृणकीयाः
Vocative
तृणकीय
तृणकीयौ
तृणकीयाः
Accusative
तृणकीयम्
तृणकीयौ
तृणकीयान्
Instrumental
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
Dative
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
Ablative
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
Genitive
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
Locative
तृणकीये
तृणकीययोः
तृणकीयेषु
 
Sing.
Dual
Plu.
Nomin.
तृणकीयः
तृणकीयौ
तृणकीयाः
Vocative
तृणकीय
तृणकीयौ
तृणकीयाः
Accus.
तृणकीयम्
तृणकीयौ
तृणकीयान्
Instrum.
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
Dative
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
Ablative
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
Genitive
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
Locative
तृणकीये
तृणकीययोः
तृणकीयेषु


Others