तृण శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तृणम्
तृणे
तृणानि
సంబోధన
तृण
तृणे
तृणानि
ద్వితీయా
तृणम्
तृणे
तृणानि
తృతీయా
तृणेन
तृणाभ्याम्
तृणैः
చతుర్థీ
तृणाय
तृणाभ्याम्
तृणेभ्यः
పంచమీ
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
షష్ఠీ
तृणस्य
तृणयोः
तृणानाम्
సప్తమీ
तृणे
तृणयोः
तृणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तृणम्
तृणे
तृणानि
సంబోధన
तृण
तृणे
तृणानि
ద్వితీయా
तृणम्
तृणे
तृणानि
తృతీయా
तृणेन
तृणाभ्याम्
तृणैः
చతుర్థీ
तृणाय
तृणाभ्याम्
तृणेभ्यः
పంచమీ
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
షష్ఠీ
तृणस्य
तृणयोः
तृणानाम्
సప్తమీ
तृणे
तृणयोः
तृणेषु


ఇతరులు