तृण শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
तृणम्
तृणे
तृणानि
সম্বোধন
तृण
तृणे
तृणानि
দ্বিতীয়া
तृणम्
तृणे
तृणानि
তৃতীয়া
तृणेन
तृणाभ्याम्
तृणैः
চতুর্থী
तृणाय
तृणाभ्याम्
तृणेभ्यः
পঞ্চমী
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
ষষ্ঠী
तृणस्य
तृणयोः
तृणानाम्
সপ্তমী
तृणे
तृणयोः
तृणेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
तृणम्
तृणे
तृणानि
সম্বোধন
तृण
तृणे
तृणानि
দ্বিতীয়া
तृणम्
तृणे
तृणानि
তৃতীয়া
तृणेन
तृणाभ्याम्
तृणैः
চতুর্থী
तृणाय
तृणाभ्याम्
तृणेभ्यः
পঞ্চমী
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
ষষ্ঠী
तृणस्य
तृणयोः
तृणानाम्
সপ্তমী
तृणे
तृणयोः
तृणेषु


অন্যান্য