Declension of तृण

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
तृणम्
तृणे
तृणानि
Vocative
तृण
तृणे
तृणानि
Accusative
तृणम्
तृणे
तृणानि
Instrumental
तृणेन
तृणाभ्याम्
तृणैः
Dative
तृणाय
तृणाभ्याम्
तृणेभ्यः
Ablative
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
Genitive
तृणस्य
तृणयोः
तृणानाम्
Locative
तृणे
तृणयोः
तृणेषु
 
Sing.
Dual
Plu.
Nomin.
तृणम्
तृणे
तृणानि
Vocative
तृण
तृणे
तृणानि
Accus.
तृणम्
तृणे
तृणानि
Instrum.
तृणेन
तृणाभ्याम्
तृणैः
Dative
तृणाय
तृणाभ्याम्
तृणेभ्यः
Ablative
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
Genitive
तृणस्य
तृणयोः
तृणानाम्
Locative
तृणे
तृणयोः
तृणेषु


Others