Declension of तुम्बयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तुम्बयितव्यः
तुम्बयितव्यौ
तुम्बयितव्याः
Vocative
तुम्बयितव्य
तुम्बयितव्यौ
तुम्बयितव्याः
Accusative
तुम्बयितव्यम्
तुम्बयितव्यौ
तुम्बयितव्यान्
Instrumental
तुम्बयितव्येन
तुम्बयितव्याभ्याम्
तुम्बयितव्यैः
Dative
तुम्बयितव्याय
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
Ablative
तुम्बयितव्यात् / तुम्बयितव्याद्
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
Genitive
तुम्बयितव्यस्य
तुम्बयितव्ययोः
तुम्बयितव्यानाम्
Locative
तुम्बयितव्ये
तुम्बयितव्ययोः
तुम्बयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
तुम्बयितव्यः
तुम्बयितव्यौ
तुम्बयितव्याः
Vocative
तुम्बयितव्य
तुम्बयितव्यौ
तुम्बयितव्याः
Accus.
तुम्बयितव्यम्
तुम्बयितव्यौ
तुम्बयितव्यान्
Instrum.
तुम्बयितव्येन
तुम्बयितव्याभ्याम्
तुम्बयितव्यैः
Dative
तुम्बयितव्याय
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
Ablative
तुम्बयितव्यात् / तुम्बयितव्याद्
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
Genitive
तुम्बयितव्यस्य
तुम्बयितव्ययोः
तुम्बयितव्यानाम्
Locative
तुम्बयितव्ये
तुम्बयितव्ययोः
तुम्बयितव्येषु


Others