तुम्बयमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तुम्बयमानः
तुम्बयमानौ
तुम्बयमानाः
సంబోధన
तुम्बयमान
तुम्बयमानौ
तुम्बयमानाः
ద్వితీయా
तुम्बयमानम्
तुम्बयमानौ
तुम्बयमानान्
తృతీయా
तुम्बयमानेन
तुम्बयमानाभ्याम्
तुम्बयमानैः
చతుర్థీ
तुम्बयमानाय
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
పంచమీ
तुम्बयमानात् / तुम्बयमानाद्
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
షష్ఠీ
तुम्बयमानस्य
तुम्बयमानयोः
तुम्बयमानानाम्
సప్తమీ
तुम्बयमाने
तुम्बयमानयोः
तुम्बयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तुम्बयमानः
तुम्बयमानौ
तुम्बयमानाः
సంబోధన
तुम्बयमान
तुम्बयमानौ
तुम्बयमानाः
ద్వితీయా
तुम्बयमानम्
तुम्बयमानौ
तुम्बयमानान्
తృతీయా
तुम्बयमानेन
तुम्बयमानाभ्याम्
तुम्बयमानैः
చతుర్థీ
तुम्बयमानाय
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
పంచమీ
तुम्बयमानात् / तुम्बयमानाद्
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
షష్ఠీ
तुम्बयमानस्य
तुम्बयमानयोः
तुम्बयमानानाम्
సప్తమీ
तुम्बयमाने
तुम्बयमानयोः
तुम्बयमानेषु


ఇతరులు