Declension of तुम्बयमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तुम्बयमानः
तुम्बयमानौ
तुम्बयमानाः
Vocative
तुम्बयमान
तुम्बयमानौ
तुम्बयमानाः
Accusative
तुम्बयमानम्
तुम्बयमानौ
तुम्बयमानान्
Instrumental
तुम्बयमानेन
तुम्बयमानाभ्याम्
तुम्बयमानैः
Dative
तुम्बयमानाय
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
Ablative
तुम्बयमानात् / तुम्बयमानाद्
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
Genitive
तुम्बयमानस्य
तुम्बयमानयोः
तुम्बयमानानाम्
Locative
तुम्बयमाने
तुम्बयमानयोः
तुम्बयमानेषु
 
Sing.
Dual
Plu.
Nomin.
तुम्बयमानः
तुम्बयमानौ
तुम्बयमानाः
Vocative
तुम्बयमान
तुम्बयमानौ
तुम्बयमानाः
Accus.
तुम्बयमानम्
तुम्बयमानौ
तुम्बयमानान्
Instrum.
तुम्बयमानेन
तुम्बयमानाभ्याम्
तुम्बयमानैः
Dative
तुम्बयमानाय
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
Ablative
तुम्बयमानात् / तुम्बयमानाद्
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
Genitive
तुम्बयमानस्य
तुम्बयमानयोः
तुम्बयमानानाम्
Locative
तुम्बयमाने
तुम्बयमानयोः
तुम्बयमानेषु


Others