तुम्फक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
तुम्फकः
तुम्फकौ
तुम्फकाः
সম্বোধন
तुम्फक
तुम्फकौ
तुम्फकाः
দ্বিতীয়া
तुम्फकम्
तुम्फकौ
तुम्फकान्
তৃতীয়া
तुम्फकेन
तुम्फकाभ्याम्
तुम्फकैः
চতুর্থী
तुम्फकाय
तुम्फकाभ्याम्
तुम्फकेभ्यः
পঞ্চমী
तुम्फकात् / तुम्फकाद्
तुम्फकाभ्याम्
तुम्फकेभ्यः
ষষ্ঠী
तुम्फकस्य
तुम्फकयोः
तुम्फकानाम्
সপ্তমী
तुम्फके
तुम्फकयोः
तुम्फकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
तुम्फकः
तुम्फकौ
तुम्फकाः
সম্বোধন
तुम्फक
तुम्फकौ
तुम्फकाः
দ্বিতীয়া
तुम्फकम्
तुम्फकौ
तुम्फकान्
তৃতীয়া
तुम्फकेन
तुम्फकाभ्याम्
तुम्फकैः
চতুর্থী
तुम्फकाय
तुम्फकाभ्याम्
तुम्फकेभ्यः
পঞ্চমী
तुम्फकात् / तुम्फकाद्
तुम्फकाभ्याम्
तुम्फकेभ्यः
ষষ্ঠী
तुम्फकस्य
तुम्फकयोः
तुम्फकानाम्
সপ্তমী
तुम्फके
तुम्फकयोः
तुम्फकेषु


অন্যান্য