तुदन्ती శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
సంబోధన
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
ద్వితీయా
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
తృతీయా
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
చతుర్థీ
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
పంచమీ
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
షష్ఠీ
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
సప్తమీ
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
సంబోధన
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
ద్వితీయా
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
తృతీయా
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
చతుర్థీ
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
పంచమీ
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
షష్ఠీ
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
సప్తమీ
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु