Declension of तुदन्ती

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
Vocative
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
Accusative
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
Instrumental
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
Dative
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
Ablative
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
Genitive
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
Locative
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु
 
Sing.
Dual
Plu.
Nomin.
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
Vocative
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
Accus.
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
Instrum.
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
Dative
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
Ablative
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
Genitive
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
Locative
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु