Declension of तुजित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तुजितः
तुजितौ
तुजिताः
Vocative
तुजित
तुजितौ
तुजिताः
Accusative
तुजितम्
तुजितौ
तुजितान्
Instrumental
तुजितेन
तुजिताभ्याम्
तुजितैः
Dative
तुजिताय
तुजिताभ्याम्
तुजितेभ्यः
Ablative
तुजितात् / तुजिताद्
तुजिताभ्याम्
तुजितेभ्यः
Genitive
तुजितस्य
तुजितयोः
तुजितानाम्
Locative
तुजिते
तुजितयोः
तुजितेषु
 
Sing.
Dual
Plu.
Nomin.
तुजितः
तुजितौ
तुजिताः
Vocative
तुजित
तुजितौ
तुजिताः
Accus.
तुजितम्
तुजितौ
तुजितान्
Instrum.
तुजितेन
तुजिताभ्याम्
तुजितैः
Dative
तुजिताय
तुजिताभ्याम्
तुजितेभ्यः
Ablative
तुजितात् / तुजिताद्
तुजिताभ्याम्
तुजितेभ्यः
Genitive
तुजितस्य
तुजितयोः
तुजितानाम्
Locative
तुजिते
तुजितयोः
तुजितेषु


Others