तीरित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तीरितः
तीरितौ
तीरिताः
సంబోధన
तीरित
तीरितौ
तीरिताः
ద్వితీయా
तीरितम्
तीरितौ
तीरितान्
తృతీయా
तीरितेन
तीरिताभ्याम्
तीरितैः
చతుర్థీ
तीरिताय
तीरिताभ्याम्
तीरितेभ्यः
పంచమీ
तीरितात् / तीरिताद्
तीरिताभ्याम्
तीरितेभ्यः
షష్ఠీ
तीरितस्य
तीरितयोः
तीरितानाम्
సప్తమీ
तीरिते
तीरितयोः
तीरितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तीरितः
तीरितौ
तीरिताः
సంబోధన
तीरित
तीरितौ
तीरिताः
ద్వితీయా
तीरितम्
तीरितौ
तीरितान्
తృతీయా
तीरितेन
तीरिताभ्याम्
तीरितैः
చతుర్థీ
तीरिताय
तीरिताभ्याम्
तीरितेभ्यः
పంచమీ
तीरितात् / तीरिताद्
तीरिताभ्याम्
तीरितेभ्यः
షష్ఠీ
तीरितस्य
तीरितयोः
तीरितानाम्
సప్తమీ
तीरिते
तीरितयोः
तीरितेषु


ఇతరులు