Declension of तिलित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तिलितः
तिलितौ
तिलिताः
Vocative
तिलित
तिलितौ
तिलिताः
Accusative
तिलितम्
तिलितौ
तिलितान्
Instrumental
तिलितेन
तिलिताभ्याम्
तिलितैः
Dative
तिलिताय
तिलिताभ्याम्
तिलितेभ्यः
Ablative
तिलितात् / तिलिताद्
तिलिताभ्याम्
तिलितेभ्यः
Genitive
तिलितस्य
तिलितयोः
तिलितानाम्
Locative
तिलिते
तिलितयोः
तिलितेषु
 
Sing.
Dual
Plu.
Nomin.
तिलितः
तिलितौ
तिलिताः
Vocative
तिलित
तिलितौ
तिलिताः
Accus.
तिलितम्
तिलितौ
तिलितान्
Instrum.
तिलितेन
तिलिताभ्याम्
तिलितैः
Dative
तिलिताय
तिलिताभ्याम्
तिलितेभ्यः
Ablative
तिलितात् / तिलिताद्
तिलिताभ्याम्
तिलितेभ्यः
Genitive
तिलितस्य
तिलितयोः
तिलितानाम्
Locative
तिलिते
तिलितयोः
तिलितेषु


Others