तिर्यच् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
సంబోధన
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
ద్వితీయా
तिर्यञ्चम्
तिर्यञ्चौ
तिरश्चः
తృతీయా
तिरश्चा
तिर्यग्भ्याम्
तिर्यग्भिः
చతుర్థీ
तिरश्चे
तिर्यग्भ्याम्
तिर्यग्भ्यः
పంచమీ
तिरश्चः
तिर्यग्भ्याम्
तिर्यग्भ्यः
షష్ఠీ
तिरश्चः
तिरश्चोः
तिरश्चाम्
సప్తమీ
तिरश्चि
तिरश्चोः
तिर्यक्षु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
సంబోధన
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
ద్వితీయా
तिर्यञ्चम्
तिर्यञ्चौ
तिरश्चः
తృతీయా
तिरश्चा
तिर्यग्भ्याम्
तिर्यग्भिः
చతుర్థీ
तिरश्चे
तिर्यग्भ्याम्
तिर्यग्भ्यः
పంచమీ
तिरश्चः
तिर्यग्भ्याम्
तिर्यग्भ्यः
షష్ఠీ
तिरश्चः
तिरश्चोः
तिरश्चाम्
సప్తమీ
तिरश्चि
तिरश्चोः
तिर्यक्षु


ఇతరులు