Declension of तारकिता

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
तारकिता
तारकिते
तारकिताः
Vocative
तारकिते
तारकिते
तारकिताः
Accusative
तारकिताम्
तारकिते
तारकिताः
Instrumental
तारकितया
तारकिताभ्याम्
तारकिताभिः
Dative
तारकितायै
तारकिताभ्याम्
तारकिताभ्यः
Ablative
तारकितायाः
तारकिताभ्याम्
तारकिताभ्यः
Genitive
तारकितायाः
तारकितयोः
तारकितानाम्
Locative
तारकितायाम्
तारकितयोः
तारकितासु
 
Sing.
Dual
Plu.
Nomin.
तारकिता
तारकिते
तारकिताः
Vocative
तारकिते
तारकिते
तारकिताः
Accus.
तारकिताम्
तारकिते
तारकिताः
Instrum.
तारकितया
तारकिताभ्याम्
तारकिताभिः
Dative
तारकितायै
तारकिताभ्याम्
तारकिताभ्यः
Ablative
तारकितायाः
तारकिताभ्याम्
तारकिताभ्यः
Genitive
तारकितायाः
तारकितयोः
तारकितानाम्
Locative
तारकितायाम्
तारकितयोः
तारकितासु


Others