तर्षणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तर्षणीयः
तर्षणीयौ
तर्षणीयाः
సంబోధన
तर्षणीय
तर्षणीयौ
तर्षणीयाः
ద్వితీయా
तर्षणीयम्
तर्षणीयौ
तर्षणीयान्
తృతీయా
तर्षणीयेन
तर्षणीयाभ्याम्
तर्षणीयैः
చతుర్థీ
तर्षणीयाय
तर्षणीयाभ्याम्
तर्षणीयेभ्यः
పంచమీ
तर्षणीयात् / तर्षणीयाद्
तर्षणीयाभ्याम्
तर्षणीयेभ्यः
షష్ఠీ
तर्षणीयस्य
तर्षणीययोः
तर्षणीयानाम्
సప్తమీ
तर्षणीये
तर्षणीययोः
तर्षणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तर्षणीयः
तर्षणीयौ
तर्षणीयाः
సంబోధన
तर्षणीय
तर्षणीयौ
तर्षणीयाः
ద్వితీయా
तर्षणीयम्
तर्षणीयौ
तर्षणीयान्
తృతీయా
तर्षणीयेन
तर्षणीयाभ्याम्
तर्षणीयैः
చతుర్థీ
तर्षणीयाय
तर्षणीयाभ्याम्
तर्षणीयेभ्यः
పంచమీ
तर्षणीयात् / तर्षणीयाद्
तर्षणीयाभ्याम्
तर्षणीयेभ्यः
షష్ఠీ
तर्षणीयस्य
तर्षणीययोः
तर्षणीयानाम्
సప్తమీ
तर्षणीये
तर्षणीययोः
तर्षणीयेषु


ఇతరులు