तर्फक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तर्फकः
तर्फकौ
तर्फकाः
సంబోధన
तर्फक
तर्फकौ
तर्फकाः
ద్వితీయా
तर्फकम्
तर्फकौ
तर्फकान्
తృతీయా
तर्फकेण
तर्फकाभ्याम्
तर्फकैः
చతుర్థీ
तर्फकाय
तर्फकाभ्याम्
तर्फकेभ्यः
పంచమీ
तर्फकात् / तर्फकाद्
तर्फकाभ्याम्
तर्फकेभ्यः
షష్ఠీ
तर्फकस्य
तर्फकयोः
तर्फकाणाम्
సప్తమీ
तर्फके
तर्फकयोः
तर्फकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तर्फकः
तर्फकौ
तर्फकाः
సంబోధన
तर्फक
तर्फकौ
तर्फकाः
ద్వితీయా
तर्फकम्
तर्फकौ
तर्फकान्
తృతీయా
तर्फकेण
तर्फकाभ्याम्
तर्फकैः
చతుర్థీ
तर्फकाय
तर्फकाभ्याम्
तर्फकेभ्यः
పంచమీ
तर्फकात् / तर्फकाद्
तर्फकाभ्याम्
तर्फकेभ्यः
షష్ఠీ
तर्फकस्य
तर्फकयोः
तर्फकाणाम्
సప్తమీ
तर्फके
तर्फकयोः
तर्फकेषु


ఇతరులు