Conjugation of तर्द् - तर्दँ हिंसायाम् - भ्वादिः - Passive Voice Atmane Pada
Present Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Perfect Past Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Perifrastic Future Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Future Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Imperative Mood
Singular
Dual
Plural
Third Person
Second Person
First Person
Imperfect Past Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Potential Mood
Singular
Dual
Plural
Third Person
Second Person
First Person
Benedictive Mood
Singular
Dual
Plural
Third Person
Second Person
First Person
Aorist Past Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Conditional Mood
Singular
Dual
Plural
Third Person
Second Person
First Person
Present Tense
Sing.
Dual
Plu.
Third
तर्द्यते
तर्द्येते
तर्द्यन्ते
Second
तर्द्यसे
तर्द्येथे
तर्द्यध्वे
First
तर्द्ये
तर्द्यावहे
तर्द्यामहे
Perfect Past Tense
Sing.
Dual
Plu.
Third
ततर्दे
ततर्दाते
ततर्दिरे
Second
ततर्दिषे
ततर्दाथे
ततर्दिध्वे
First
ततर्दे
ततर्दिवहे
ततर्दिमहे
Perifrastic Future Tense
Sing.
Dual
Plu.
Third
तर्दिता
तर्दितारौ
तर्दितारः
Second
तर्दितासे
तर्दितासाथे
तर्दिताध्वे
First
तर्दिताहे
तर्दितास्वहे
तर्दितास्महे
Future Tense
Sing.
Dual
Plu.
Third
तर्दिष्यते
तर्दिष्येते
तर्दिष्यन्ते
Second
तर्दिष्यसे
तर्दिष्येथे
तर्दिष्यध्वे
First
तर्दिष्ये
तर्दिष्यावहे
तर्दिष्यामहे
Imperative Mood
Sing.
Dual
Plu.
Third
तर्द्यताम्
तर्द्येताम्
तर्द्यन्ताम्
Second
तर्द्यस्व
तर्द्येथाम्
तर्द्यध्वम्
First
तर्द्यै
तर्द्यावहै
तर्द्यामहै
Imperfect Past Tense
Sing.
Dual
Plu.
Third
अतर्द्यत
अतर्द्येताम्
अतर्द्यन्त
Second
अतर्द्यथाः
अतर्द्येथाम्
अतर्द्यध्वम्
First
अतर्द्ये
अतर्द्यावहि
अतर्द्यामहि
Potential Mood
Sing.
Dual
Plu.
Third
तर्द्येत
तर्द्येयाताम्
तर्द्येरन्
Second
तर्द्येथाः
तर्द्येयाथाम्
तर्द्येध्वम्
First
तर्द्येय
तर्द्येवहि
तर्द्येमहि
Benedictive Mood
Sing.
Dual
Plu.
Third
तर्दिषीष्ट
तर्दिषीयास्ताम्
तर्दिषीरन्
Second
तर्दिषीष्ठाः
तर्दिषीयास्थाम्
तर्दिषीध्वम्
First
तर्दिषीय
तर्दिषीवहि
तर्दिषीमहि
Aorist Past Tense
Sing.
Dual
Plu.
Third
अतर्दि
अतर्दिषाताम्
अतर्दिषत
Second
अतर्दिष्ठाः
अतर्दिषाथाम्
अतर्दिढ्वम्
First
अतर्दिषि
अतर्दिष्वहि
अतर्दिष्महि
Conditional Mood
Sing.
Dual
Plu.
Third
अतर्दिष्यत
अतर्दिष्येताम्
अतर्दिष्यन्त
Second
अतर्दिष्यथाः
अतर्दिष्येथाम्
अतर्दिष्यध्वम्
First
अतर्दिष्ये
अतर्दिष्यावहि
अतर्दिष्यामहि