तर्जितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तर्जितव्यः
तर्जितव्यौ
तर्जितव्याः
సంబోధన
तर्जितव्य
तर्जितव्यौ
तर्जितव्याः
ద్వితీయా
तर्जितव्यम्
तर्जितव्यौ
तर्जितव्यान्
తృతీయా
तर्जितव्येन
तर्जितव्याभ्याम्
तर्जितव्यैः
చతుర్థీ
तर्जितव्याय
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
పంచమీ
तर्जितव्यात् / तर्जितव्याद्
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
షష్ఠీ
तर्जितव्यस्य
तर्जितव्ययोः
तर्जितव्यानाम्
సప్తమీ
तर्जितव्ये
तर्जितव्ययोः
तर्जितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तर्जितव्यः
तर्जितव्यौ
तर्जितव्याः
సంబోధన
तर्जितव्य
तर्जितव्यौ
तर्जितव्याः
ద్వితీయా
तर्जितव्यम्
तर्जितव्यौ
तर्जितव्यान्
తృతీయా
तर्जितव्येन
तर्जितव्याभ्याम्
तर्जितव्यैः
చతుర్థీ
तर्जितव्याय
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
పంచమీ
तर्जितव्यात् / तर्जितव्याद्
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
షష్ఠీ
तर्जितव्यस्य
तर्जितव्ययोः
तर्जितव्यानाम्
సప్తమీ
तर्जितव्ये
तर्जितव्ययोः
तर्जितव्येषु


ఇతరులు