Declension of तर्जितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तर्जितव्यः
तर्जितव्यौ
तर्जितव्याः
Vocative
तर्जितव्य
तर्जितव्यौ
तर्जितव्याः
Accusative
तर्जितव्यम्
तर्जितव्यौ
तर्जितव्यान्
Instrumental
तर्जितव्येन
तर्जितव्याभ्याम्
तर्जितव्यैः
Dative
तर्जितव्याय
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
Ablative
तर्जितव्यात् / तर्जितव्याद्
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
Genitive
तर्जितव्यस्य
तर्जितव्ययोः
तर्जितव्यानाम्
Locative
तर्जितव्ये
तर्जितव्ययोः
तर्जितव्येषु
 
Sing.
Dual
Plu.
Nomin.
तर्जितव्यः
तर्जितव्यौ
तर्जितव्याः
Vocative
तर्जितव्य
तर्जितव्यौ
तर्जितव्याः
Accus.
तर्जितव्यम्
तर्जितव्यौ
तर्जितव्यान्
Instrum.
तर्जितव्येन
तर्जितव्याभ्याम्
तर्जितव्यैः
Dative
तर्जितव्याय
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
Ablative
तर्जितव्यात् / तर्जितव्याद्
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
Genitive
तर्जितव्यस्य
तर्जितव्ययोः
तर्जितव्यानाम्
Locative
तर्जितव्ये
तर्जितव्ययोः
तर्जितव्येषु


Others