तमसा ശബ്ദ രൂപ്
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तमसा
तमसे
तमसाः
സംബോധന
तमसे
तमसे
तमसाः
ദ്വിതീയാ
तमसाम्
तमसे
तमसाः
തൃതീയാ
तमसया
तमसाभ्याम्
तमसाभिः
ചതുർഥീ
तमसायै
तमसाभ्याम्
तमसाभ्यः
പഞ്ചമീ
तमसायाः
तमसाभ्याम्
तमसाभ्यः
ഷഷ്ഠീ
तमसायाः
तमसयोः
तमसानाम्
സപ്തമീ
तमसायाम्
तमसयोः
तमसासु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तमसा
तमसे
तमसाः
സംബോധന
तमसे
तमसे
तमसाः
ദ്വിതീയാ
तमसाम्
तमसे
तमसाः
തൃതീയാ
तमसया
तमसाभ्याम्
तमसाभिः
ചതുർഥീ
तमसायै
तमसाभ्याम्
तमसाभ्यः
പഞ്ചമീ
तमसायाः
तमसाभ्याम्
तमसाभ्यः
ഷഷ്ഠീ
तमसायाः
तमसयोः
तमसानाम्
സപ്തമീ
तमसायाम्
तमसयोः
तमसासु
മറ്റുള്ളവ