तमक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तमकः
तमकौ
तमकाः
సంబోధన
तमक
तमकौ
तमकाः
ద్వితీయా
तमकम्
तमकौ
तमकान्
తృతీయా
तमकेन
तमकाभ्याम्
तमकैः
చతుర్థీ
तमकाय
तमकाभ्याम्
तमकेभ्यः
పంచమీ
तमकात् / तमकाद्
तमकाभ्याम्
तमकेभ्यः
షష్ఠీ
तमकस्य
तमकयोः
तमकानाम्
సప్తమీ
तमके
तमकयोः
तमकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तमकः
तमकौ
तमकाः
సంబోధన
तमक
तमकौ
तमकाः
ద్వితీయా
तमकम्
तमकौ
तमकान्
తృతీయా
तमकेन
तमकाभ्याम्
तमकैः
చతుర్థీ
तमकाय
तमकाभ्याम्
तमकेभ्यः
పంచమీ
तमकात् / तमकाद्
तमकाभ्याम्
तमकेभ्यः
షష్ఠీ
तमकस्य
तमकयोः
तमकानाम्
సప్తమీ
तमके
तमकयोः
तमकेषु


ఇతరులు