तनितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तनितव्यः
तनितव्यौ
तनितव्याः
సంబోధన
तनितव्य
तनितव्यौ
तनितव्याः
ద్వితీయా
तनितव्यम्
तनितव्यौ
तनितव्यान्
తృతీయా
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
చతుర్థీ
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
పంచమీ
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
షష్ఠీ
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
సప్తమీ
तनितव्ये
तनितव्ययोः
तनितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तनितव्यः
तनितव्यौ
तनितव्याः
సంబోధన
तनितव्य
तनितव्यौ
तनितव्याः
ద్వితీయా
तनितव्यम्
तनितव्यौ
तनितव्यान्
తృతీయా
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
చతుర్థీ
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
పంచమీ
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
షష్ఠీ
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
సప్తమీ
तनितव्ये
तनितव्ययोः
तनितव्येषु


ఇతరులు