तनितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
तनितव्यः
तनितव्यौ
तनितव्याः
সম্বোধন
तनितव्य
तनितव्यौ
तनितव्याः
দ্বিতীয়া
तनितव्यम्
तनितव्यौ
तनितव्यान्
তৃতীয়া
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
চতুর্থী
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
পঞ্চমী
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
ষষ্ঠী
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
সপ্তমী
तनितव्ये
तनितव्ययोः
तनितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
तनितव्यः
तनितव्यौ
तनितव्याः
সম্বোধন
तनितव्य
तनितव्यौ
तनितव्याः
দ্বিতীয়া
तनितव्यम्
तनितव्यौ
तनितव्यान्
তৃতীয়া
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
চতুর্থী
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
পঞ্চমী
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
ষষ্ঠী
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
সপ্তমী
तनितव्ये
तनितव्ययोः
तनितव्येषु


অন্যান্য